namaḥ sarvatathāgatebhyaḥ sarvabhayabegate/
納[嘛斯]薩[喇斡]答[塔阿]噶得[㧞哈鴉斯]薩[喇斡][㧞哈]鴉伯噶得。
ན་མཿསརྦ་ཏ་ཐཱ་ག་ཏེ་བྷྱཿསརྦ་བྷ་ཡ་བེ་ག་ཏེ།
bhyo biśvamukhaibhyaḥ sarvatha khaṃ/
[㧞哈岳]畢刷穆[珂厄][㧞哈鴉斯]薩[喇斡]塔康。
བྷྱོ་བི་ཤྭ་མུ་ཁཻ་བྷྱཿསརྦ་ཐ་ཁྃ།
rakṣamahābale/
喇[嘠刹]嘛[哈阿]㧞勒。
ར་ཀྵ་མ་ཧཱ་བ་ལེ།
sarvatathāgata/
薩[喇斡]答[塔阿]噶答。
སརྦ་ཏ་ཐཱ་ག་ཏ།
puṇye nirjvate/
逋[那葉][尼喇][雜斡]得。
པུཎྱེ་ནིར་ཛྭ་ཏེ།
hūṃ hūṃ trata trata/
[吽翁][吽翁][答喇]答[答喇]答。
ཧཱུྃ་ཧཱུྃ་ཏྲ་ཏ་ཏྲ་ཏ།
apratihata svāhā/
阿[巴喇]隄哈答娑訶。
ཨ་པྲ་ཏི་ཧ་ཏ་སྭཱ་ཧཱ།